A 170-2 Manthānabhairavatantra
Manuscript culture infobox
Filmed in: A 170/2
Title: Manthānabhairavatantra
Dimensions: 41 x 16.5 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/278
Remarks:
Reel No. A 170-2
Inventory No. 34939
Title Manthānabhairavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 41.0 x 16.5 cm
Folios 81
Lines per Folio 9
Foliation figures in the lower right-hand margin under the abbreviation śrīrāmaḥ on the verso
Place of Deposit NAK
Accession No. 2/278
Manuscript Features
Excerpts
Beginning
oṃ svasti ||
śrīnāthapādukābhyāṃ namaḥ ||
oṃ śrīgaṇeśāya namaḥ || ||
saṃvarttāmaṇḍalānte kramapadanihitānandaśa(2)ktiḥ subhīmā.
sṛṣṭinyāye catuṣkaṃ tv akulakulagataṃ pañcakaṃ cānya ṣaṭkaṃ ||
catvāraḥ paṃñcako nyaṃ punar api caturaḥ ṣoḍaśājñābhi(3)ṣekaṃ.
divyāṣṭau mūrttimadhye hasakhaphalakalāvindupuṣyākhamudrā || (fol. 1v1–3)
End
prakṛtyāntarggataṃ jñātvā mālinīkuṇḍamadhyataḥ
pañcabhūtāni mucyeta sādha(9)ke mikṣadā bhavet
etat sarvvasamāsena mālinyā (!) kramasaṃsthitiḥ
sāvaiva candrarūpeṇa puṃsaḥ śaktiś ca cinmayā
sā ca mātā ca mā -/// (fol. 81v8–9)
Sub-colophon
ity ādyāvatāre mahāmanthānabhairavayajñe (69r1) anvaye saptakoṭipramāṇe merumārggavinite lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārgo (!) vimalaṣaṭka(2)nirṇaye kādibhede ājñāpārameśvare svāminīmate śrīcaturvviṃśatsahasrasaṃhitāyāṃ avvākramamāṣite (!) caryāpādā(3)dhikāro nāmānandaḥ || 15 || (fol. 68v9–69r3)
Microfilm Details
Reel No. A 170/2
Date of Filming 19-10-1971
Exposures 83
Used Copy Kathmandu
Type of Film positive
Remarks the fols. 71v–72r (exp. 72) are out of focus
Catalogued by
Date 05-04-2007