A 170-2 Manthānabhairavatantra

Template:NR

Manuscript culture infobox

Filmed in: A 170/2
Title: Manthānabhairavatantra
Dimensions: 41 x 16.5 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/278
Remarks:


Reel No. A 170-2

Inventory No. 34939

Title Manthānabhairavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 41.0 x 16.5 cm

Folios 81

Lines per Folio 9

Foliation figures in the lower right-hand margin under the abbreviation śrīrāmaḥ on the verso

Place of Deposit NAK

Accession No. 2/278

Manuscript Features

Excerpts

Beginning

oṃ svasti ||

śrīnāthapādukābhyāṃ namaḥ ||

oṃ śrīgaṇeśāya namaḥ ||     ||

saṃvarttāmaṇḍalānte kramapadanihitānandaśa(2)ktiḥ subhīmā.

sṛṣṭinyāye catuṣkaṃ tv akulakulagataṃ pañcakaṃ cānya ṣaṭkaṃ ||

catvāraḥ paṃñcako nyaṃ punar api caturaḥ ṣoḍaśājñābhi(3)ṣekaṃ.

divyāṣṭau mūrttimadhye hasakhaphalakalāvindupuṣyākhamudrā || (fol. 1v1–3)

End

prakṛtyāntarggataṃ jñātvā mālinīkuṇḍamadhyataḥ

pañcabhūtāni mucyeta sādha(9)ke mikṣadā bhavet

etat sarvvasamāsena mālinyā (!) kramasaṃsthitiḥ

sāvaiva candrarūpeṇa puṃsaḥ śaktiś ca cinmayā

sā ca mātā ca mā -/// (fol. 81v8–9)

Sub-colophon

ity ādyāvatāre mahāmanthānabhairavayajñe (69r1) anvaye saptakoṭipramāṇe merumārggavinite lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārgo (!) vimalaṣaṭka(2)nirṇaye kādibhede ājñāpārameśvare svāminīmate śrīcaturvviṃśatsahasrasaṃhitāyāṃ avvākramamāṣite (!) caryāpādā(3)dhikāro nāmānandaḥ || 15 || (fol. 68v9–69r3)


Microfilm Details

Reel No. A 170/2

Date of Filming 19-10-1971

Exposures 83

Used Copy Kathmandu

Type of Film positive

Remarks the fols. 71v–72r (exp. 72) are out of focus

Catalogued by

Date 05-04-2007